Original

ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव ।रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ॥ ५५ ॥

Segmented

ते निकृत्त-आयुधाः शूरा निर्विषा भुजगा इव रथ-शक्तीः समुत्क्षिप्य भृशम् सिंहा इव अनदन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
निकृत्त निकृत् pos=va,comp=y,f=part
आयुधाः आयुध pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
निर्विषा निर्विष pos=a,g=m,c=1,n=p
भुजगा भुजग pos=n,g=m,c=1,n=p
इव इव pos=i
रथ रथ pos=n,comp=y
शक्तीः शक्ति pos=n,g=f,c=2,n=p
समुत्क्षिप्य समुत्क्षिप् pos=vi
भृशम् भृशम् pos=i
सिंहा सिंह pos=n,g=m,c=1,n=p
इव इव pos=i
अनदन् नद् pos=v,p=3,n=p,l=lan