Original

धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः ।विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ॥ ५३ ॥

Segmented

धृष्टद्युम्नः च भीमः च सात्यकिः च महा-रथः विव्यधुः कर्णम् आसाद्य त्रिभिः त्रिभिः अजिह्मगैः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p