Original

तस्य दीप्तशरौघस्य दीप्तचापधरस्य च ।शरौघाञ्शरजालेन विदुधाव धनंजयः ।अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् ॥ ५२ ॥

Segmented

तस्य दीप्त-शर-ओघस्य दीप्त-चाप-धरस्य च शर-ओघान् शर-जालेन विदुधाव धनंजयः अस्त्रम् अस्त्रेण संवार्य प्राणदद् विसृजञ् शरान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दीप्त दीप् pos=va,comp=y,f=part
शर शर pos=n,comp=y
ओघस्य ओघ pos=n,g=m,c=6,n=s
दीप्त दीप् pos=va,comp=y,f=part
चाप चाप pos=n,comp=y
धरस्य धर pos=a,g=m,c=6,n=s
pos=i
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
विदुधाव विधू pos=v,p=3,n=s,l=lit
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
संवार्य संवारय् pos=vi
प्राणदद् प्रणद् pos=v,p=3,n=s,l=lan
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p