Original

स भारतरथश्रेष्ठः सर्वभारतहर्षणः ।प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः ॥ ५१ ॥

Segmented

स भारत-रथ-श्रेष्ठः सर्व-भारत-हर्षणः प्रादुश्चक्रे तद् आग्नेयम् अस्त्रम् अस्त्र-विदाम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भारत भारत pos=n,comp=y
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भारत भारत pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s