Original

तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् ।मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् ॥ ५० ॥

Segmented

तम् आधिरथिः आक्रन्दम् विज्ञाय शरण-एषिणाम् मा भैष्ट इति प्रतिश्रुत्य ययौ अभिमुखः ऽर्जुनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आधिरथिः आधिरथि pos=n,g=m,c=1,n=s
आक्रन्दम् आक्रन्द pos=n,g=m,c=2,n=s
विज्ञाय विज्ञा pos=vi
शरण शरण pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
मा मा pos=i
भैष्ट भी pos=v,p=2,n=p,l=lun_unaug
इति इति pos=i
प्रतिश्रुत्य प्रतिश्रु pos=vi
ययौ या pos=v,p=3,n=s,l=lit
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s