Original

दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः ।आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे ॥ ५ ॥

Segmented

दुर्योधनम् द्वादशभिः द्रौणिम् च अष्टाभिः आशुगैः आरावम् तुमुलम् कुर्वन्न् अभ्यवर्तत तान् रणे

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
आरावम् आराव pos=n,g=m,c=2,n=s
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s