Original

ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः ।कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः ॥ ४९ ॥

Segmented

ते विशीर्ण-रथ-अश्व-इभाः प्रायशस् च पराङ्मुखाः कुरवः कर्ण कर्ण इति हा हा इति च विचुक्रुशुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विशीर्ण विशृ pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
इभाः इभ pos=n,g=m,c=1,n=p
प्रायशस् प्रायशस् pos=i
pos=i
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
कर्ण कर्ण pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
इति इति pos=i
हा हा pos=i
हा हा pos=i
इति इति pos=i
pos=i
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit