Original

केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः ।पार्थबाणहताः केचिन्निपेतुर्विगतासवः ॥ ४७ ॥

Segmented

केचिद् आर्त-स्वरम् चक्रुः विनेदुः अपरे पुनः पार्थ-बाण-हताः केचिन् निपेतुः विगत-असवः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
विनेदुः विनद् pos=v,p=3,n=p,l=lit
अपरे अपर pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
पार्थ पार्थ pos=n,comp=y
बाण बाण pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
केचिन् कश्चित् pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
विगत विगम् pos=va,comp=y,f=part
असवः असु pos=n,g=m,c=1,n=p