Original

तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः ।ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः ॥ ४६ ॥

Segmented

तेन बाण-सहस्र-ओघैः गज-अश्व-रथ-योधिन् ताड्यमानाः क्षितिम् जग्मुः मुक्त-शस्त्राः शर-अर्दिताः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
बाण बाण pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=1,n=p
ताड्यमानाः ताडय् pos=va,g=m,c=1,n=p,f=part
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
मुक्त मुच् pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part