Original

प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा ।युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः ॥ ४५ ॥

Segmented

प्रददाह कुरून् सर्वान् अर्जुनः शस्त्र-तेजसा युग-अन्ते सर्व-भूतानि धूमकेतुः इव उत्थितः

Analysis

Word Lemma Parse
प्रददाह प्रदह् pos=v,p=3,n=s,l=lit
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part