Original

संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः ।स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् ॥ ४४ ॥

Segmented

संशप्तक-समुद्रम् तम् उच्छोष्य अस्त्र-गभस्ति स पाण्डव-युग-अन्त-अर्कः कुरून् अपि अभ्यतीतपत्

Analysis

Word Lemma Parse
संशप्तक संशप्तक pos=n,comp=y
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उच्छोष्य उच्छोषय् pos=vi
अस्त्र अस्त्र pos=n,comp=y
गभस्ति गभस्ति pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अर्कः अर्क pos=n,g=m,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
अपि अपि pos=i
अभ्यतीतपत् अभितप् pos=v,p=3,n=s,l=lun