Original

तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः ।दीप्यमानमपश्याम तेजसा वानरध्वजम् ॥ ४३ ॥

Segmented

तस्य कीर्तिमतो लक्ष्म सूर्य-प्रतिम-तेजसः दीप्यमानम् अपश्याम तेजसा वानरध्वजम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कीर्तिमतो कीर्तिमत् pos=a,g=m,c=6,n=s
लक्ष्म लक्ष्मन् pos=n,g=n,c=2,n=s
सूर्य सूर्य pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
दीप्यमानम् दीप् pos=va,g=n,c=2,n=s,f=part
अपश्याम पश् pos=v,p=1,n=p,l=lan
तेजसा तेजस् pos=n,g=n,c=3,n=s
वानरध्वजम् वानरध्वज pos=n,g=m,c=2,n=s