Original

तं शरौघमहावर्तं शोणितोदं महाह्रदम् ।तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः ॥ ४२ ॥

Segmented

तम् शर-ओघ-महा-आवर्तम् शोणित-उदम् महा-ह्रदम् तीर्णः संशप्तकान् हत्वा प्रत्यदृश्यत फल्गुनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघ ओघ pos=n,comp=y
महा महत् pos=a,comp=y
आवर्तम् आवर्त pos=n,g=m,c=2,n=s
शोणित शोणित pos=n,comp=y
उदम् उद pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
तीर्णः तृ pos=va,g=m,c=1,n=s,f=part
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s