Original

एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली ।अभ्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति ॥ ४१ ॥

Segmented

एतस्मिन्न् अन्तरे जिष्णुः हत्वा संशप्तकान् बली अभ्ययात् तत्र यत्र स्म द्रोणः पाण्डून् प्रमर्दति

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
बली बलिन् pos=a,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
यत्र यत्र pos=i
स्म स्म pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
प्रमर्दति प्रमृद् pos=v,p=3,n=s,l=lat