Original

तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष ।वज्रसंघातसंकाशस्त्रासयन्पाण्डवान्बहून् ॥ ४० ॥

Segmented

तस्य ज्या-तल-निर्घोषः शुश्रुवे दिक्षु मारिष वज्र-संघात-संकाशः त्रासय् पाण्डवान् बहून्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
दिक्षु दिश् pos=n,g=f,c=7,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
वज्र वज्र pos=n,comp=y
संघात संघात pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p