Original

भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः ।द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः ॥ ४ ॥

Segmented

भीमसेनो ऽपि तान् सर्वान् प्रत्यविध्यन् महा-बलः द्रोणम् पञ्चाशता इषूनाम् कर्णम् च दशभिः शरैः

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रत्यविध्यन् प्रतिव्यध् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
इषूनाम् इषु pos=n,g=m,c=6,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p