Original

ततो द्रोणोऽभिसंक्रुद्धो विसृजञ्शतशः शरान् ।चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् ॥ ३९ ॥

Segmented

ततो द्रोणो ऽभिसंक्रुद्धो विसृजञ् शतशः शरान् चेदि-पाञ्चाल-पाण्डूनाम् अकरोत् कदनम् महत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽभिसंक्रुद्धो अभिसंक्रुध् pos=va,g=m,c=1,n=s,f=part
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शतशः शतशस् pos=i
शरान् शर pos=n,g=m,c=2,n=p
चेदि चेदि pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
पाण्डूनाम् पाण्डु pos=a,g=m,c=6,n=p
अकरोत् कृ pos=v,p=3,n=s,l=lan
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s