Original

ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः ।विन्दानुविन्दावावन्त्यौ शल्यश्चैनानवारयन् ॥ ३७ ॥

Segmented

ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्रौणी द्रौणि pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s