Original

गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत ।इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति ॥ ३६ ॥

Segmented

गृह्णीत आद्रवत अन्योन्यम् विभीता विनिकृन्तत इति आसीत् तुमुलः शब्दो दुर्धर्षस्य रथम् प्रति

Analysis

Word Lemma Parse
गृह्णीत ग्रह् pos=v,p=2,n=p,l=lot
आद्रवत आद्रु pos=v,p=2,n=p,l=lot
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
विभीता विभीत pos=n,g=m,c=1,n=p
विनिकृन्तत विनिकृत् pos=v,p=2,n=p,l=lot
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
दुर्धर्षस्य दुर्धर्ष pos=a,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i