Original

कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः ।सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति ॥ ३५ ॥

Segmented

कुर्वन्तः शासनम् तस्य पाण्डवेया यशस्विनः सरो हंसा इव आपेतुः घ्नन्तो द्रोण-रथम् प्रति

Analysis

Word Lemma Parse
कुर्वन्तः कृ pos=va,g=m,c=1,n=p,f=part
शासनम् शासन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पाण्डवेया पाण्डवेय pos=n,g=m,c=1,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
सरो सरस् pos=n,g=n,c=2,n=s
हंसा हंस pos=n,g=m,c=1,n=p
इव इव pos=i
आपेतुः आपत् pos=v,p=3,n=p,l=lit
घ्नन्तो हन् pos=va,g=m,c=1,n=p,f=part
द्रोण द्रोण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i