Original

ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् ।नित्याभित्वरितानेव त्वरयामास पाण्डवान् ॥ ३४ ॥

Segmented

ततः सेनापतिः शीघ्रम् अयम् काल इति ब्रुवन् नित्य-अभित्वरितान् एव त्वरयामास पाण्डवान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
नित्य नित्य pos=a,comp=y
अभित्वरितान् अभित्वर् pos=va,g=m,c=2,n=p,f=part
एव एव pos=i
त्वरयामास त्वरय् pos=v,p=3,n=s,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p