Original

सर्वमाविग्नमभवन्न प्राज्ञायत किंचन ।सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत ॥ ३३ ॥

Segmented

सर्वम् आविग्नम् अभवत् न प्राज्ञायत किंचन सैन्ये च रजसा ध्वस्ते निर्मर्यादम् अवर्तत

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
आविग्नम् आविज् pos=va,g=n,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
pos=i
रजसा रजस् pos=n,g=n,c=3,n=s
ध्वस्ते ध्वंस् pos=va,g=n,c=7,n=s,f=part
निर्मर्यादम् निर्मर्याद pos=a,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan