Original

शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् ।बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् ॥ ३२ ॥

Segmented

शूरान् प्रहरतो दृष्ट्वा कृतास्त्रान् रुधिर-उक्षितान् बहून् अपि आविशत् मोहः भीरून् हृदय-दुर्बलान्

Analysis

Word Lemma Parse
शूरान् शूर pos=n,g=m,c=2,n=p
प्रहरतो प्रहृ pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
कृतास्त्रान् कृतास्त्र pos=a,g=m,c=2,n=p
रुधिर रुधिर pos=n,comp=y
उक्षितान् उक्ष् pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
अपि अपि pos=i
आविशत् आविश् pos=v,p=3,n=s,l=lan
मोहः मोह pos=n,g=m,c=1,n=s
भीरून् भीरु pos=a,g=m,c=2,n=p
हृदय हृदय pos=n,comp=y
दुर्बलान् दुर्बल pos=a,g=m,c=2,n=p