Original

तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् ।अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् ॥ ३१ ॥

Segmented

तथा एव रथिनम् नागः क्षरन् गिरिः इव अरुजत् अध्यतिष्ठत् पदा भूमौ सह अश्वम् सह सारथिम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
रथिनम् रथिन् pos=n,g=m,c=2,n=s
नागः नाग pos=n,g=m,c=1,n=s
क्षरन् क्षर् pos=va,g=m,c=1,n=s,f=part
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अरुजत् रुज् pos=v,p=3,n=s,l=lan
अध्यतिष्ठत् अधिष्ठा pos=v,p=3,n=s,l=lan
पदा पद् pos=n,g=m,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
सह सह pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
सह सह pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s