Original

गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः ।मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे ॥ ३० ॥

Segmented

गिरि-शृङ्ग-उपमः च अत्र नाराचेन निपातितः मातङ्गो न्यपतद् भूमौ नदी-रोधः इव उष्णगे

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
नाराचेन नाराच pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
मातङ्गो मातंग pos=n,g=m,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
नदी नदी pos=n,comp=y
रोधः रोध pos=n,g=m,c=1,n=s
इव इव pos=i
उष्णगे उष्णग pos=n,g=m,c=7,n=s