Original

कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः ।षड्भिर्दुर्योधनो राजा तत एनमवाकिरत् ॥ ३ ॥

Segmented

कर्णो द्वादशभिः बाणैः अश्वत्थामा च सप्तभिः षड्भिः दुर्योधनो राजा तत एनम् अवाकिरत्

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan