Original

शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम् ।स्वानन्योऽथ परानन्यो जघान निशितैः शरैः ॥ २९ ॥

Segmented

शब्दम् अभ्यद्रवत् च अन्यः शब्दाद् अन्यो ऽद्रवद् भृशम् स्वान् अन्यो ऽथ परान् अन्यो जघान निशितैः शरैः

Analysis

Word Lemma Parse
शब्दम् शब्द pos=n,g=m,c=2,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
शब्दाद् शब्द pos=n,g=m,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽद्रवद् द्रु pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
स्वान् स्व pos=a,g=m,c=2,n=p
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
परान् पर pos=n,g=m,c=2,n=p
अन्यो अन्य pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p