Original

प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् ।अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् ॥ २८ ॥

Segmented

प्राक्रोशद् अन्यम् अन्यो ऽत्र तथा अन्यः विमुखो ऽद्रवत् अन्यः प्राप्तस्य च अन्यस्य शिरः कायाद् अपाहरत्

Analysis

Word Lemma Parse
प्राक्रोशद् प्रक्रुश् pos=v,p=3,n=s,l=lan
अन्यम् अन्य pos=n,g=m,c=2,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
तथा तथा pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
विमुखो विमुख pos=a,g=m,c=1,n=s
ऽद्रवत् द्रु pos=v,p=3,n=s,l=lan
अन्यः अन्य pos=n,g=m,c=1,n=s
प्राप्तस्य प्राप् pos=va,g=m,c=6,n=s,f=part
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan