Original

तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः ।सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा ॥ २७ ॥

Segmented

तत्र अच्छिद्यत वीरस्य स खड्गः बाहुः उद्यतः स धनुः च अपरस्य अपि स शरः स अङ्कुशः तथा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अच्छिद्यत छिद् pos=v,p=3,n=s,l=lan
वीरस्य वीर pos=n,g=m,c=6,n=s
pos=i
खड्गः खड्ग pos=n,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
pos=i
धनुः धनुस् pos=n,g=m,c=1,n=s
pos=i
अपरस्य अपर pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
शरः शर pos=n,g=m,c=1,n=s
pos=i
अङ्कुशः अङ्कुश pos=n,g=m,c=1,n=s
तथा तथा pos=i