Original

आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् ।नखैर्दन्तैश्च शूराणमद्वीपे द्वीपमिच्छताम् ॥ २६ ॥

Segmented

आसीत् केश-परामर्शः मुष्टि-युद्धम् च दारुणम्

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
केश केश pos=n,comp=y
परामर्शः परामर्श pos=n,g=m,c=1,n=s
मुष्टि मुष्टि pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s