Original

नरस्याश्वस्य नागस्य समसज्जत शोणितम् ।उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् ॥ २५ ॥

Segmented

नरस्य अश्वस्य नागस्य समसज्जत शोणितम् उपाशाम्यद् रजो भौमम् भीरून् कश्मलम् आविशत्

Analysis

Word Lemma Parse
नरस्य नर pos=n,g=m,c=6,n=s
अश्वस्य अश्व pos=n,g=m,c=6,n=s
नागस्य नाग pos=n,g=m,c=6,n=s
समसज्जत संसञ्ज् pos=v,p=3,n=s,l=lan
शोणितम् शोणित pos=n,g=n,c=1,n=s
उपाशाम्यद् उपशम् pos=v,p=3,n=s,l=lan
रजो रजस् pos=n,g=n,c=1,n=s
भौमम् भौम pos=a,g=n,c=1,n=s
भीरून् भीरु pos=a,g=m,c=2,n=p
कश्मलम् कश्मल pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan