Original

प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः ।इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः ॥ २४ ॥

Segmented

प्रहर आहर जहि एनम् स्मित-क्ष्वेडित-गर्जितैः इति एवम् उच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः

Analysis

Word Lemma Parse
प्रहर प्रहृ pos=v,p=2,n=s,l=lot
आहर आहृ pos=v,p=2,n=s,l=lot
जहि हा pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
स्मित स्मित pos=n,comp=y
क्ष्वेडित क्ष्वेडित pos=n,comp=y
गर्जितैः गर्जित pos=n,g=n,c=3,n=p
इति इति pos=i
एवम् एवम् pos=i
उच्चरन्त्यः उच्चर् pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
विविधा विविध pos=a,g=f,c=1,n=p
गिरः गिर् pos=n,g=f,c=1,n=p