Original

रथिना ताडितो नागो नाराचेनापतद्व्यसुः ।सारोहश्चापतद्वाजी गजेनाताडितो भृशम् ॥ २२ ॥

Segmented

रथिना ताडितो नागो नाराचेन अपतत् व्यसुः स आरोहः च अपतत् वाजी गजेन आताडितः भृशम्

Analysis

Word Lemma Parse
रथिना रथिन् pos=n,g=m,c=3,n=s
ताडितो ताडय् pos=va,g=m,c=1,n=s,f=part
नागो नाग pos=n,g=m,c=1,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
व्यसुः व्यसु pos=a,g=m,c=1,n=s
pos=i
आरोहः आरोह pos=n,g=m,c=1,n=s
pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan
वाजी वाजिन् pos=n,g=m,c=1,n=s
गजेन गज pos=n,g=m,c=3,n=s
आताडितः आताडय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i