Original

सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् ।गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ ॥ २१ ॥

Segmented

स असिः बाहुः निपतितः शिरः छिन्नम् स कुण्डलम् गजेन आक्षिप्य बलिना रथः संचूर्णितः क्षितौ

Analysis

Word Lemma Parse
pos=i
असिः असि pos=n,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
निपतितः निपत् pos=va,g=m,c=1,n=s,f=part
शिरः शिरस् pos=n,g=n,c=1,n=s
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=1,n=s
गजेन गज pos=n,g=m,c=3,n=s
आक्षिप्य आक्षिप् pos=vi
बलिना बलिन् pos=a,g=m,c=3,n=s
रथः रथ pos=n,g=m,c=1,n=s
संचूर्णितः संचूर्णय् pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s