Original

तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः ।जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह ॥ २ ॥

Segmented

तस्य द्रोणः शितैः बाणैः तीक्ष्ण-धारा अयस्मयैः जीवित-अन्तम् अभिप्रेप्सुः मर्मणि आशु जघान ह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
धारा धारा pos=n,g=m,c=3,n=p
अयस्मयैः अयस्मय pos=a,g=m,c=3,n=p
जीवित जीवित pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
अभिप्रेप्सुः अभिप्रेप्सु pos=a,g=m,c=1,n=s
मर्मणि मर्मन् pos=n,g=n,c=7,n=s
आशु आशु pos=i
जघान हन् pos=v,p=3,n=s,l=lit
pos=i