Original

हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते ।पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत ॥ १९ ॥

Segmented

हन्ति स्म अत्र पिता पुत्रम् रथेन अभ्यतिवर्तते पुत्रः च पितरम् मोहात् निर्मर्यादम् अवर्तत

Analysis

Word Lemma Parse
हन्ति हन् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
अत्र अत्र pos=i
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अभ्यतिवर्तते अभ्यतिवृत् pos=v,p=3,n=s,l=lat
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
निर्मर्यादम् निर्मर्याद pos=a,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan