Original

गृध्रपत्राधिवासांसि शयनानि नराधिपाः ।ह्रीमन्तः कालसंपक्वाः सुदुःखान्यधिशेरते ॥ १८ ॥

Segmented

गृध्र-पत्त्र-अधिवासस् शयनानि नराधिपाः ह्रीमन्तः काल-सम्पक्वाः सु दुःखानि अधिशेरते

Analysis

Word Lemma Parse
गृध्र गृध्र pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अधिवासस् अधिवासस् pos=n,g=n,c=2,n=p
शयनानि शयन pos=n,g=n,c=2,n=p
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
ह्रीमन्तः ह्रीमत् pos=a,g=m,c=1,n=p
काल काल pos=n,comp=y
सम्पक्वाः सम्पक्व pos=a,g=m,c=1,n=p
सु सु pos=i
दुःखानि दुःख pos=a,g=n,c=2,n=p
अधिशेरते अधिशी pos=v,p=3,n=p,l=lat