Original

कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् ।पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव ॥ १७ ॥

Segmented

कांस्य-आयस-तनुत्राणान् नर-अश्व-रथ-कुञ्जरान् पतितान् पोथयांचक्रुः द्विपाः स्थूल-नडान् इव

Analysis

Word Lemma Parse
कांस्य कांस्य pos=n,comp=y
आयस आयस pos=n,comp=y
तनुत्राणान् तनुत्राण pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
पोथयांचक्रुः पोथय् pos=v,p=3,n=p,l=lit
द्विपाः द्विप pos=n,g=m,c=1,n=p
स्थूल स्थूल pos=a,comp=y
नडान् नड pos=n,g=m,c=2,n=p
इव इव pos=i