Original

नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः ।बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान् ॥ १६ ॥

Segmented

नर-अन्त्रैः केचिद् अपरे विषाण-आलग्-संस्रवैः बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान्

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
अन्त्रैः अन्त्र pos=n,g=n,c=3,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अपरे अपर pos=n,g=m,c=1,n=p
विषाण विषाण pos=n,comp=y
आलग् आलग् pos=va,comp=y,f=part
संस्रवैः संस्रव pos=n,g=n,c=3,n=p
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
शतशो शतशस् pos=i
नागा नाग pos=n,g=m,c=1,n=p
मृद्नन्तः मृद् pos=va,g=m,c=1,n=p,f=part
शतशो शतशस् pos=i
नरान् नर pos=n,g=m,c=2,n=p