Original

तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः ।शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः ॥ १४ ॥

Segmented

तत्र अन्यस्य च संमर्दे पतितस्य विवर्मणः शिरः प्रध्वंसयामास वक्षसि आक्रम्य कुञ्जरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
pos=i
संमर्दे सम्मर्द pos=n,g=m,c=7,n=s
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
विवर्मणः विवर्मन् pos=a,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
प्रध्वंसयामास प्रध्वंसय् pos=v,p=3,n=s,l=lit
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
आक्रम्य आक्रम् pos=vi
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s