Original

निकृष्टमसियुद्धं च बभूव कटुकोदयम् ।कुञ्जराणां च संघातैर्युद्धमासीत्सुदारुणम् ॥ १२ ॥

Segmented

निकृष्टम् असि-युद्धम् च बभूव कटुक-उदयम् कुञ्जराणाम् च संघातैः युद्धम् आसीत् सु दारुणम्

Analysis

Word Lemma Parse
निकृष्टम् निकृष्ट pos=a,g=n,c=1,n=s
असि असि pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
कटुक कटुक pos=a,comp=y
उदयम् उदय pos=n,g=n,c=1,n=s
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
pos=i
संघातैः संघात pos=n,g=m,c=3,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s