Original

महाबलानतिरथान्वीरान्समरशोभिनः ।बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः ॥ १० ॥

Segmented

महा-बलान् अतिरथान् वीरान् समर-शोभिन् बाह्यम् मृत्यु-भयम् कृत्वा तावकाः पाण्डवान् ययुः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
अतिरथान् अतिरथ pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
समर समर pos=n,comp=y
शोभिन् शोभिन् pos=a,g=m,c=2,n=p
बाह्यम् बाह्य pos=a,g=n,c=2,n=s
मृत्यु मृत्यु pos=n,comp=y
भयम् भय pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
तावकाः तावक pos=a,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
ययुः या pos=v,p=3,n=p,l=lit