Original

संजय उवाच ।प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः ।सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः ॥ १ ॥

Segmented

संजय उवाच प्रतिघातम् तु सैन्यस्य न अमृष्यत वृकोदरः सो ऽभिनद् बाह्लिकम् षष्ट्या कर्णम् च दशभिः शरैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिघातम् प्रतिघात pos=n,g=m,c=2,n=s
तु तु pos=i
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिनद् भिद् pos=v,p=3,n=s,l=lan
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p