Original

अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम् ।अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ॥ ८ ॥

Segmented

अवतीर्य रथाद् आर्तो बाष्प-व्याकुलित-अक्षरम् अभिवाद्य अञ्जलिम् बद्ध्वा वन्दमानो ऽभ्यभाषत

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
रथाद् रथ pos=n,g=m,c=5,n=s
आर्तो आर्त pos=a,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
व्याकुलित व्याकुलित pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
बद्ध्वा बन्ध् pos=vi
वन्दमानो वन्द् pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan