Original

तं वीरशयने वीरं शयानं पुरुषर्षभम् ।भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् ॥ ७ ॥

Segmented

तम् वीर-शयने वीरम् शयानम् पुरुष-ऋषभम् भीष्मम् आधिरथिः दृष्ट्वा भरतानाम् अमध्यमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आधिरथिः आधिरथि pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
भरतानाम् भरत pos=n,g=m,c=6,n=p
अमध्यमम् अमध्यम pos=a,g=m,c=2,n=s