Original

ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् ।धनंजयशरव्याप्तं पितरं ते महाव्रतम् ॥ ६ ॥

Segmented

ककुदम् सर्व-सैन्यानाम् लक्ष्म सर्व-धनुष्मताम् धनञ्जय-शर-व्याप्तम् पितरम् ते महा-व्रतम्

Analysis

Word Lemma Parse
ककुदम् ककुद् pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
लक्ष्म लक्ष्मन् pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
धनञ्जय धनंजय pos=n,comp=y
शर शर pos=n,comp=y
व्याप्तम् व्याप् pos=va,g=m,c=2,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s