Original

शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम् ।मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् ॥ ५ ॥

Segmented

शतक्रतोः इव अचिन्त्यम् पुरा वृत्रेण निर्जयम् मोहनम् सर्व-सैन्यस्य युधि भीष्मस्य पातनम्

Analysis

Word Lemma Parse
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s
इव इव pos=i
अचिन्त्यम् अचिन्त्य pos=a,g=m,c=2,n=s
पुरा पुरा pos=i
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
निर्जयम् निर्जय pos=n,g=m,c=2,n=s
मोहनम् मोहन pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
पातनम् पातन pos=n,g=n,c=2,n=s