Original

महान्तमिव मैनाकमसह्यं भुवि पातितम् ।नभश्च्युतमिवादित्यं पतितं धरणीतले ॥ ४ ॥

Segmented

महान्तम् इव मैनाकम् असह्यम् भुवि पातितम् नभः-च्युतम् इव आदित्यम् पतितम् धरणी-तले

Analysis

Word Lemma Parse
महान्तम् महत् pos=a,g=m,c=2,n=s
इव इव pos=i
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
असह्यम् असह्य pos=a,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
नभः नभस् pos=n,comp=y
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s