Original

तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवतानुशिष्टः ।आशीविषं दृष्टिहरं सुघोरमियां पुरस्कृत्य वधं जयं वा ॥ २३ ॥

Segmented

तम् अद्य अहम् पाण्डवम् युद्ध-शौण्डम् अ मृः भवता अनुशिष्टः आशीविषम् दृष्टि-हरम् सु घोरम् इयाम् पुरस्कृत्य वधम् जयम् वा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
शौण्डम् शौण्ड pos=a,g=m,c=2,n=s
pos=i
मृः मृष् pos=va,g=m,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
आशीविषम् आशीविष pos=n,g=m,c=2,n=s
दृष्टि दृष्टि pos=n,comp=y
हरम् हर pos=a,g=m,c=2,n=s
सु सु pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
इयाम् pos=v,p=1,n=s,l=vidhilin
पुरस्कृत्य पुरस्कृ pos=vi
वधम् वध pos=n,g=m,c=2,n=s
जयम् जय pos=n,g=m,c=2,n=s
वा वा pos=i