Original

अमानुषश्च संग्रामस्त्र्यम्बकेन च धीमतः ।तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः ॥ २२ ॥

Segmented

अमानुषः च संग्रामः त्र्यम्बकेन च धीमतः तस्मात् च एव वरः प्राप्तो दुष्प्रापः च अकृतात्मभिः

Analysis

Word Lemma Parse
अमानुषः अमानुष pos=a,g=m,c=1,n=s
pos=i
संग्रामः संग्राम pos=n,g=m,c=1,n=s
त्र्यम्बकेन त्र्यम्बक pos=n,g=m,c=3,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
वरः वर pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
दुष्प्रापः दुष्प्राप pos=a,g=m,c=1,n=s
pos=i
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p